andré jahjah sri siksastakam şarkı sözleri
ceto-darpana-marjanam bhava-maha--davagni-nirvapanamshreyah-kairava-chandrika-vitaranam vidya-vadhu-jivanamanandambudhi-vardhanam prati-padam purnamritaswadanamsarvatma-snapanam param vijayate sri-krishna-sankirtanamnamnam akari bahudha nija-sarva-shaktistatrarpita niyamitah smarane na kalahetadrishi tava kripa bhagavan mamapidurdaivam idrisham ihajani nanuragahatrinad api sunichenataror iva sahishnunaamanina manadenakirtaniyah sada harihna dhanam na janam na sundarimkavitam va jagad-isha kamayemama janmani janmanishvarebhavatad bhaktir ahaituki twayiayi nanda-tanuja kinkarampatitam mam vishame bhavambudhaukripaya tava pada-pankaja-sthita-dhuli-sadrisham vichintayanayanam galad-ashru-dharayavadanam gadgada-ruddhaya girapulakair nichitam vapuh kadatava nama-grahane bhavishyatiyugayitam nimeshenachakshusha pravrishayitamshunyayitam jagat sarvamgovinda-virahena meashlishya va pada-ratam pinashtu mamadarshanan marma-hatam karotu vayatha tatha va vidadhatu lampatomat-prana-nathas tu sa eva naparah

