pandit ganeshwar mishra devi kavacham şarkı sözleri

अथ श्री देव्याः कवचम् ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम् श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह1 ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने2 प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्3 पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमम्4 नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना5 अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे विषमे दुर्गमे चैव भयार्ताः शरणं गताः6 न तेषां जायते किंचिदशुभं रणसंकटे नापदं तस्य पश्यामि शोकदुःखभयं न हि7 यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः8 प्रेतसंस्था तु चामुण्डा वाराही महिषासना ऐन्द्री गजसमारुढा वैष्णवी गरुडासना9 माहेश्वरी वृषारुढा कौमारी शिखिवाहना लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया10 श्वेतरुपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंससमारुढा सर्वाभरणभूषिता11 इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः12 दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्13 खेटकं तोमरं चैव परशुं पाशमेव च कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्14 दैत्यानां देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानीत्थं देवानां च हिताय वै15 नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे महाबले महोत्साहे महाभयविनाशिनि16 त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता17 दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी18 उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा19 एवं दश दिशो रक्षेच्चामुण्डा शववाहना जया मे चाग्रतः पातु विजया पातु पृष्ठतः20 अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता21 मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके22 शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी23 नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृतकला जिह्वायां च सरस्वती24 दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकां चित्रघण्टा च महामाया च तालुके25 कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी26 नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी27 हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी28 स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी हृदये ललिता देवी उदरे शूलधारिणी29 नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा पूतना कामिका मेढ्रं गुदे महिषवाहिनी30 कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी31 गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी32 नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा33 रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी34 पद्मावती पद्मकोशे कफे चूडामणिस्तथा ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु35 शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी36 प्राणापानौ तथा व्यानमुदानं च समानकम् वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना37 रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा38 आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी39 गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी40 पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता41 रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी42 पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः कवचेनावृतो नित्यं यत्र यत्रैव गच्छति43 तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्44 निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्45 इदं तु देव्याः कवचं देवानामपि दुर्लभम् यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः46 दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः47 नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्48 अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः49 सहजा कुलजा माला डाकिनी शाकिनी तथा अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः50 ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः51 नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्52 यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा53 यावद्भूमण्डलं धत्ते सशैलवनकाननम् तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी54 देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः55 लभते परमं रुपं शिवेन सह मोदतेॐ56 इति देव्याः कवचं सम्पूर्णम्"
Sanatçı: Pandit Ganeshwar Mishra
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 17:41
Toplam: kayıtlı şarkı sözü
Pandit Ganeshwar Mishra hakkında bilgi girilmemiş.

Fotoğrafı