pandit ganeshwar mishra sankat nashan ganesh stotra şarkı sözleri

श्री गणेशायनमः नारद उवाच - प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये 1 प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम 2 लम्बोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् 3 नवमं भालचन्द्रं च दशमं तु विनायकम एकादशं गणपतिं द्वादशं तु गजाननम 4 द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो 5 विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् 6 जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशय: 7 अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: 8 इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌"
Sanatçı: Pandit Ganeshwar Mishra
Türü: Belirtilmemiş
Ajans/Yapımcı: Belirtilmemiş
Şarkı Süresi: 3:44
Toplam: kayıtlı şarkı sözü
Pandit Ganeshwar Mishra hakkında bilgi girilmemiş.

Fotoğrafı