pandit ganeshwar mishra shiv manas puja şarkı sözleri
ॐ अथ श्री शिव मानस पूजा
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नाना रत्न विभूषितम् मृग मदामोदांकितम् चंदनम
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितम् गृह्यताम्1
सौवर्णे नवरत्न खंडरचिते पात्र धृतं पायसं
भक्ष्मं पंचविधं पयोदधि युतं रम्भाफलं पानकम्
शाका नाम युतं जलं रुचिकरं कर्पूर खंडौज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु2
छत्रं चामर योर्युगं व्यजनकं चादर्शकं निमलं
वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा
साष्टांग प्रणतिः स्तुति.र्बहुविधा ह्येतत्समस्तं ममा
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो3
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्4
कर चरण कृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम्
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करणाब्धे
जय जय करणाब्धे
इति
श्रीमच्छंकराचार्यविरचिता
शिव मानस
पूजा सम्पूर्णम"